A 468-32 Paśubandhaprayoga
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 468/32
Title: Paśubandhaprayoga
Dimensions: 29.9 x 9.8 cm x 10 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/3532
Remarks:
Reel No. A 468-32 Inventory No. 52588
Title Paśubandhaprayoga
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 29.9 x 9.8 cm
Folios 10
Lines per Folio 9
Foliation figures on the verso, in the upper left-hand margin and in the lower right-hand margin under the word rāma
Place of Deposit NAK
Accession No. 5/3532
Manuscript Features
Scribe leaves fol. 1v blank.
Excerpts
«Begining:»
samāropaḥ || gṛheṣu maṃthanaṃ || uddharaṇaṃ || agnyavanvādhānaṃ || indrāgnī paśunā puroḍāśena ca || vanaspatiṃ pṛśad ājyena || sadyohaṃ yakṣye | saptadaśo vajraḥ || paśuvbhir yāgaḥ || paśur dakṣiṇā || dhenuḥ varo vā || brahmavaraṇaṃ || nirūḍhapaśunāhaṃ yakṣye || pūrṇāhutivad ājyaṃ saṃskṛtya catur gṛhītvā samitpūrvakaṃ āhavanīye uhaurucisma vitihomaḥ || svāhāṃto mantraḥ || idaṃ viṣṇae || sruveṇa caikāhutiḥ || (fol. 2r1–3)
End
yathāśaktyā dānam adhvaryor eva | tatraiva vā samāropaṃ kṛtvā nirmathyāhutiḥ | tato māgaprāśanādi | samāropanirmathānābhe pyāhutimātraṃ | madhyame | brāhmaṇatarpaṇapraiṣaḥ | śatabrāhmaṇabhojanaṃ smṛtyuktam | apare evāgnihotrahomaḥ || || (fol. 10v4–6)
Colophon
iti paśubaṃdhaḥ samāptaḥ || || śivaḥ || śivaḥ || rāmaḥ || yajñapuruṣāya namaḥ || rāmaḥ śivāya namaḥ || (fol. 10v6–7)
Microfilm Details
Reel No. A 468/32
Date of Filming 25-12-1972
Exposures 16
Used Copy Kathmandu
Type of Film positive
Catalogued by MS/RA
Date 21-05-2009
Bibliography