A 468-32 Paśubandhaprayoga

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 468/32
Title: Paśubandhaprayoga
Dimensions: 29.9 x 9.8 cm x 10 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/3532
Remarks:


Reel No. A 468-32 Inventory No. 52588

Title Paśubandhaprayoga

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 29.9 x 9.8 cm

Folios 10

Lines per Folio 9

Foliation figures on the verso, in the upper left-hand margin and in the lower right-hand margin under the word rāma

Place of Deposit NAK

Accession No. 5/3532

Manuscript Features

Scribe leaves fol. 1v blank.

Excerpts

«Begining:»

samāropaḥ || gṛheṣu maṃthanaṃ || uddharaṇaṃ || agnyavanvādhānaṃ || indrāgnī paśunā puroḍāśena ca || vanaspatiṃ pṛśad ājyena || sadyohaṃ yakṣye | saptadaśo vajraḥ || paśuvbhir yāgaḥ || paśur dakṣiṇā || dhenuḥ varo vā || brahmavaraṇaṃ || nirūḍhapaśunāhaṃ yakṣye || pūrṇāhutivad ājyaṃ saṃskṛtya catur gṛhītvā samitpūrvakaṃ āhavanīye uhaurucisma vitihomaḥ || svāhāṃto mantraḥ || idaṃ viṣṇae || sruveṇa caikāhutiḥ || (fol. 2r1–3)

End

yathāśaktyā dānam adhvaryor eva | tatraiva vā samāropaṃ kṛtvā nirmathyāhutiḥ | tato māgaprāśanādi | samāropanirmathānābhe pyāhutimātraṃ | madhyame | brāhmaṇatarpaṇapraiṣaḥ | śatabrāhmaṇabhojanaṃ smṛtyuktam | apare evāgnihotrahomaḥ || || (fol. 10v4–6)

Colophon

iti paśubaṃdhaḥ samāptaḥ || || śivaḥ || śivaḥ || rāmaḥ || yajñapuruṣāya namaḥ || rāmaḥ śivāya namaḥ || (fol. 10v6–7)

Microfilm Details

Reel No. A 468/32

Date of Filming 25-12-1972

Exposures 16

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/RA

Date 21-05-2009

Bibliography